कृदन्तरूपाणि - सु + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशाडनम्
अनीयर्
सुशाडनीयः - सुशाडनीया
ण्वुल्
सुशाडकः - सुशाडिका
तुमुँन्
सुशाडितुम्
तव्य
सुशाडितव्यः - सुशाडितव्या
तृच्
सुशाडिता - सुशाडित्री
ल्यप्
सुशाड्य
क्तवतुँ
सुशाडितवान् - सुशाडितवती
क्त
सुशाडितः - सुशाडिता
शानच्
सुशाडमानः - सुशाडमाना
ण्यत्
सुशाड्यः - सुशाड्या
अच्
सुशाडः - सुशाडा
घञ्
सुशाडः
सुशाडा


सनादि प्रत्ययाः

उपसर्गाः