कृदन्तरूपाणि - प्रति + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाडनम्
अनीयर्
प्रतिशाडनीयः - प्रतिशाडनीया
ण्वुल्
प्रतिशाडकः - प्रतिशाडिका
तुमुँन्
प्रतिशाडितुम्
तव्य
प्रतिशाडितव्यः - प्रतिशाडितव्या
तृच्
प्रतिशाडिता - प्रतिशाडित्री
ल्यप्
प्रतिशाड्य
क्तवतुँ
प्रतिशाडितवान् - प्रतिशाडितवती
क्त
प्रतिशाडितः - प्रतिशाडिता
शानच्
प्रतिशाडमानः - प्रतिशाडमाना
ण्यत्
प्रतिशाड्यः - प्रतिशाड्या
अच्
प्रतिशाडः - प्रतिशाडा
घञ्
प्रतिशाडः
प्रतिशाडा


सनादि प्रत्ययाः

उपसर्गाः