कृदन्तरूपाणि - निस् + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाडनम् / निश्शाडनम्
अनीयर्
निःशाडनीयः / निश्शाडनीयः - निःशाडनीया / निश्शाडनीया
ण्वुल्
निःशाडकः / निश्शाडकः - निःशाडिका / निश्शाडिका
तुमुँन्
निःशाडितुम् / निश्शाडितुम्
तव्य
निःशाडितव्यः / निश्शाडितव्यः - निःशाडितव्या / निश्शाडितव्या
तृच्
निःशाडिता / निश्शाडिता - निःशाडित्री / निश्शाडित्री
ल्यप्
निःशाड्य / निश्शाड्य
क्तवतुँ
निःशाडितवान् / निश्शाडितवान् - निःशाडितवती / निश्शाडितवती
क्त
निःशाडितः / निश्शाडितः - निःशाडिता / निश्शाडिता
शानच्
निःशाडमानः / निश्शाडमानः - निःशाडमाना / निश्शाडमाना
ण्यत्
निःशाड्यः / निश्शाड्यः - निःशाड्या / निश्शाड्या
अच्
निःशाडः / निश्शाडः - निःशाडा - निश्शाडा
घञ्
निःशाडः / निश्शाडः
निःशाडा / निश्शाडा


सनादि प्रत्ययाः

उपसर्गाः