कृदन्तरूपाणि - उत् + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छाडनम् / उच्शाडनम्
अनीयर्
उच्छाडनीयः / उच्शाडनीयः - उच्छाडनीया / उच्शाडनीया
ण्वुल्
उच्छाडकः / उच्शाडकः - उच्छाडिका / उच्शाडिका
तुमुँन्
उच्छाडितुम् / उच्शाडितुम्
तव्य
उच्छाडितव्यः / उच्शाडितव्यः - उच्छाडितव्या / उच्शाडितव्या
तृच्
उच्छाडिता / उच्शाडिता - उच्छाडित्री / उच्शाडित्री
ल्यप्
उच्छाड्य / उच्शाड्य
क्तवतुँ
उच्छाडितवान् / उच्शाडितवान् - उच्छाडितवती / उच्शाडितवती
क्त
उच्छाडितः / उच्शाडितः - उच्छाडिता / उच्शाडिता
शानच्
उच्छाडमानः / उच्शाडमानः - उच्छाडमाना / उच्शाडमाना
ण्यत्
उच्छाड्यः / उच्शाड्यः - उच्छाड्या / उच्शाड्या
अच्
उच्छाडः / उच्शाडः - उच्छाडा - उच्शाडा
घञ्
उच्छाडः / उच्शाडः
उच्छाडा / उच्शाडा


सनादि प्रत्ययाः

उपसर्गाः