कृदन्तरूपाणि - अभि + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाडनम्
अनीयर्
अभिशाडनीयः - अभिशाडनीया
ण्वुल्
अभिशाडकः - अभिशाडिका
तुमुँन्
अभिशाडितुम्
तव्य
अभिशाडितव्यः - अभिशाडितव्या
तृच्
अभिशाडिता - अभिशाडित्री
ल्यप्
अभिशाड्य
क्तवतुँ
अभिशाडितवान् - अभिशाडितवती
क्त
अभिशाडितः - अभिशाडिता
शानच्
अभिशाडमानः - अभिशाडमाना
ण्यत्
अभिशाड्यः - अभिशाड्या
अच्
अभिशाडः - अभिशाडा
घञ्
अभिशाडः
अभिशाडा


सनादि प्रत्ययाः

उपसर्गाः