कृदन्तरूपाणि - परा + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाडनम्
अनीयर्
पराशाडनीयः - पराशाडनीया
ण्वुल्
पराशाडकः - पराशाडिका
तुमुँन्
पराशाडितुम्
तव्य
पराशाडितव्यः - पराशाडितव्या
तृच्
पराशाडिता - पराशाडित्री
ल्यप्
पराशाड्य
क्तवतुँ
पराशाडितवान् - पराशाडितवती
क्त
पराशाडितः - पराशाडिता
शानच्
पराशाडमानः - पराशाडमाना
ण्यत्
पराशाड्यः - पराशाड्या
अच्
पराशाडः - पराशाडा
घञ्
पराशाडः
पराशाडा


सनादि प्रत्ययाः

उपसर्गाः