कृदन्तरूपाणि - वि + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशाडनम्
अनीयर्
विशाडनीयः - विशाडनीया
ण्वुल्
विशाडकः - विशाडिका
तुमुँन्
विशाडितुम्
तव्य
विशाडितव्यः - विशाडितव्या
तृच्
विशाडिता - विशाडित्री
ल्यप्
विशाड्य
क्तवतुँ
विशाडितवान् - विशाडितवती
क्त
विशाडितः - विशाडिता
शानच्
विशाडमानः - विशाडमाना
ण्यत्
विशाड्यः - विशाड्या
अच्
विशाडः - विशाडा
घञ्
विशाडः
विशाडा


सनादि प्रत्ययाः

उपसर्गाः