कृदन्तरूपाणि - अप + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशाडनम्
अनीयर्
अपशाडनीयः - अपशाडनीया
ण्वुल्
अपशाडकः - अपशाडिका
तुमुँन्
अपशाडितुम्
तव्य
अपशाडितव्यः - अपशाडितव्या
तृच्
अपशाडिता - अपशाडित्री
ल्यप्
अपशाड्य
क्तवतुँ
अपशाडितवान् - अपशाडितवती
क्त
अपशाडितः - अपशाडिता
शानच्
अपशाडमानः - अपशाडमाना
ण्यत्
अपशाड्यः - अपशाड्या
अच्
अपशाडः - अपशाडा
घञ्
अपशाडः
अपशाडा


सनादि प्रत्ययाः

उपसर्गाः