कृदन्तरूपाणि - अधि + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाडनम्
अनीयर्
अधिशाडनीयः - अधिशाडनीया
ण्वुल्
अधिशाडकः - अधिशाडिका
तुमुँन्
अधिशाडितुम्
तव्य
अधिशाडितव्यः - अधिशाडितव्या
तृच्
अधिशाडिता - अधिशाडित्री
ल्यप्
अधिशाड्य
क्तवतुँ
अधिशाडितवान् - अधिशाडितवती
क्त
अधिशाडितः - अधिशाडिता
शानच्
अधिशाडमानः - अधिशाडमाना
ण्यत्
अधिशाड्यः - अधिशाड्या
अच्
अधिशाडः - अधिशाडा
घञ्
अधिशाडः
अधिशाडा


सनादि प्रत्ययाः

उपसर्गाः