कृदन्तरूपाणि - अव + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाडनम्
अनीयर्
अवशाडनीयः - अवशाडनीया
ण्वुल्
अवशाडकः - अवशाडिका
तुमुँन्
अवशाडितुम्
तव्य
अवशाडितव्यः - अवशाडितव्या
तृच्
अवशाडिता - अवशाडित्री
ल्यप्
अवशाड्य
क्तवतुँ
अवशाडितवान् - अवशाडितवती
क्त
अवशाडितः - अवशाडिता
शानच्
अवशाडमानः - अवशाडमाना
ण्यत्
अवशाड्यः - अवशाड्या
अच्
अवशाडः - अवशाडा
घञ्
अवशाडः
अवशाडा


सनादि प्रत्ययाः

उपसर्गाः