कृदन्तरूपाणि - परि + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशाडनम्
अनीयर्
परिशाडनीयः - परिशाडनीया
ण्वुल्
परिशाडकः - परिशाडिका
तुमुँन्
परिशाडितुम्
तव्य
परिशाडितव्यः - परिशाडितव्या
तृच्
परिशाडिता - परिशाडित्री
ल्यप्
परिशाड्य
क्तवतुँ
परिशाडितवान् - परिशाडितवती
क्त
परिशाडितः - परिशाडिता
शानच्
परिशाडमानः - परिशाडमाना
ण्यत्
परिशाड्यः - परिशाड्या
अच्
परिशाडः - परिशाडा
घञ्
परिशाडः
परिशाडा


सनादि प्रत्ययाः

उपसर्गाः