कृदन्तरूपाणि - प्र + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशाडनम्
अनीयर्
प्रशाडनीयः - प्रशाडनीया
ण्वुल्
प्रशाडकः - प्रशाडिका
तुमुँन्
प्रशाडितुम्
तव्य
प्रशाडितव्यः - प्रशाडितव्या
तृच्
प्रशाडिता - प्रशाडित्री
ल्यप्
प्रशाड्य
क्तवतुँ
प्रशाडितवान् - प्रशाडितवती
क्त
प्रशाडितः - प्रशाडिता
शानच्
प्रशाडमानः - प्रशाडमाना
ण्यत्
प्रशाड्यः - प्रशाड्या
अच्
प्रशाडः - प्रशाडा
घञ्
प्रशाडः
प्रशाडा


सनादि प्रत्ययाः

उपसर्गाः