कृदन्तरूपाणि - दुस् + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशाडनम् / दुश्शाडनम्
अनीयर्
दुःशाडनीयः / दुश्शाडनीयः - दुःशाडनीया / दुश्शाडनीया
ण्वुल्
दुःशाडकः / दुश्शाडकः - दुःशाडिका / दुश्शाडिका
तुमुँन्
दुःशाडितुम् / दुश्शाडितुम्
तव्य
दुःशाडितव्यः / दुश्शाडितव्यः - दुःशाडितव्या / दुश्शाडितव्या
तृच्
दुःशाडिता / दुश्शाडिता - दुःशाडित्री / दुश्शाडित्री
ल्यप्
दुःशाड्य / दुश्शाड्य
क्तवतुँ
दुःशाडितवान् / दुश्शाडितवान् - दुःशाडितवती / दुश्शाडितवती
क्त
दुःशाडितः / दुश्शाडितः - दुःशाडिता / दुश्शाडिता
शानच्
दुःशाडमानः / दुश्शाडमानः - दुःशाडमाना / दुश्शाडमाना
ण्यत्
दुःशाड्यः / दुश्शाड्यः - दुःशाड्या / दुश्शाड्या
अच्
दुःशाडः / दुश्शाडः - दुःशाडा - दुश्शाडा
घञ्
दुःशाडः / दुश्शाडः
दुःशाडा / दुश्शाडा


सनादि प्रत्ययाः

उपसर्गाः