कृदन्तरूपाणि - अनु + शाड् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाडनम्
अनीयर्
अनुशाडनीयः - अनुशाडनीया
ण्वुल्
अनुशाडकः - अनुशाडिका
तुमुँन्
अनुशाडितुम्
तव्य
अनुशाडितव्यः - अनुशाडितव्या
तृच्
अनुशाडिता - अनुशाडित्री
ल्यप्
अनुशाड्य
क्तवतुँ
अनुशाडितवान् - अनुशाडितवती
क्त
अनुशाडितः - अनुशाडिता
शानच्
अनुशाडमानः - अनुशाडमाना
ण्यत्
अनुशाड्यः - अनुशाड्या
अच्
अनुशाडः - अनुशाडा
घञ्
अनुशाडः
अनुशाडा


सनादि प्रत्ययाः

उपसर्गाः