कृदन्तरूपाणि - सु + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचेलनम्
अनीयर्
सुचेलनीयः - सुचेलनीया
ण्वुल्
सुचेलकः - सुचेलिका
तुमुँन्
सुचेलितुम्
तव्य
सुचेलितव्यः - सुचेलितव्या
तृच्
सुचेलिता - सुचेलित्री
ल्यप्
सुचिल्य
क्तवतुँ
सुचिलितवान् - सुचिलितवती
क्त
सुचिलितः - सुचिलिता
शतृँ
सुचिलन् - सुचिलन्ती / सुचिलती
ण्यत्
सुचेल्यः - सुचेल्या
घञ्
सुचेलः
सुचिलः - सुचिला
क्तिन्
सुचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः