कृदन्तरूपाणि - प्रति + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेलनम्
अनीयर्
प्रतिचेलनीयः - प्रतिचेलनीया
ण्वुल्
प्रतिचेलकः - प्रतिचेलिका
तुमुँन्
प्रतिचेलितुम्
तव्य
प्रतिचेलितव्यः - प्रतिचेलितव्या
तृच्
प्रतिचेलिता - प्रतिचेलित्री
ल्यप्
प्रतिचिल्य
क्तवतुँ
प्रतिचिलितवान् - प्रतिचिलितवती
क्त
प्रतिचिलितः - प्रतिचिलिता
शतृँ
प्रतिचिलन् - प्रतिचिलन्ती / प्रतिचिलती
ण्यत्
प्रतिचेल्यः - प्रतिचेल्या
घञ्
प्रतिचेलः
प्रतिचिलः - प्रतिचिला
क्तिन्
प्रतिचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः