कृदन्तरूपाणि - अप + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचेलनम्
अनीयर्
अपचेलनीयः - अपचेलनीया
ण्वुल्
अपचेलकः - अपचेलिका
तुमुँन्
अपचेलितुम्
तव्य
अपचेलितव्यः - अपचेलितव्या
तृच्
अपचेलिता - अपचेलित्री
ल्यप्
अपचिल्य
क्तवतुँ
अपचिलितवान् - अपचिलितवती
क्त
अपचिलितः - अपचिलिता
शतृँ
अपचिलन् - अपचिलन्ती / अपचिलती
ण्यत्
अपचेल्यः - अपचेल्या
घञ्
अपचेलः
अपचिलः - अपचिला
क्तिन्
अपचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः