कृदन्तरूपाणि - उप + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचेलनम्
अनीयर्
उपचेलनीयः - उपचेलनीया
ण्वुल्
उपचेलकः - उपचेलिका
तुमुँन्
उपचेलितुम्
तव्य
उपचेलितव्यः - उपचेलितव्या
तृच्
उपचेलिता - उपचेलित्री
ल्यप्
उपचिल्य
क्तवतुँ
उपचिलितवान् - उपचिलितवती
क्त
उपचिलितः - उपचिलिता
शतृँ
उपचिलन् - उपचिलन्ती / उपचिलती
ण्यत्
उपचेल्यः - उपचेल्या
घञ्
उपचेलः
उपचिलः - उपचिला
क्तिन्
उपचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः