कृदन्तरूपाणि - नि + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचेलनम्
अनीयर्
निचेलनीयः - निचेलनीया
ण्वुल्
निचेलकः - निचेलिका
तुमुँन्
निचेलितुम्
तव्य
निचेलितव्यः - निचेलितव्या
तृच्
निचेलिता - निचेलित्री
ल्यप्
निचिल्य
क्तवतुँ
निचिलितवान् - निचिलितवती
क्त
निचिलितः - निचिलिता
शतृँ
निचिलन् - निचिलन्ती / निचिलती
ण्यत्
निचेल्यः - निचेल्या
घञ्
निचेलः
निचिलः - निचिला
क्तिन्
निचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः