कृदन्तरूपाणि - वि + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचेलनम्
अनीयर्
विचेलनीयः - विचेलनीया
ण्वुल्
विचेलकः - विचेलिका
तुमुँन्
विचेलितुम्
तव्य
विचेलितव्यः - विचेलितव्या
तृच्
विचेलिता - विचेलित्री
ल्यप्
विचिल्य
क्तवतुँ
विचिलितवान् - विचिलितवती
क्त
विचिलितः - विचिलिता
शतृँ
विचिलन् - विचिलन्ती / विचिलती
ण्यत्
विचेल्यः - विचेल्या
घञ्
विचेलः
विचिलः - विचिला
क्तिन्
विचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः