कृदन्तरूपाणि - निस् + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चेलनम्
अनीयर्
निश्चेलनीयः - निश्चेलनीया
ण्वुल्
निश्चेलकः - निश्चेलिका
तुमुँन्
निश्चेलितुम्
तव्य
निश्चेलितव्यः - निश्चेलितव्या
तृच्
निश्चेलिता - निश्चेलित्री
ल्यप्
निश्चिल्य
क्तवतुँ
निश्चिलितवान् - निश्चिलितवती
क्त
निश्चिलितः - निश्चिलिता
शतृँ
निश्चिलन् - निश्चिलन्ती / निश्चिलती
ण्यत्
निश्चेल्यः - निश्चेल्या
घञ्
निश्चेलः
निश्चिलः - निश्चिला
क्तिन्
निश्चिल्तिः


सनादि प्रत्ययाः

उपसर्गाः