कृदन्तरूपाणि - परा + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचेलनम्
अनीयर्
पराचेलनीयः - पराचेलनीया
ण्वुल्
पराचेलकः - पराचेलिका
तुमुँन्
पराचेलितुम्
तव्य
पराचेलितव्यः - पराचेलितव्या
तृच्
पराचेलिता - पराचेलित्री
ल्यप्
पराचिल्य
क्तवतुँ
पराचिलितवान् - पराचिलितवती
क्त
पराचिलितः - पराचिलिता
शतृँ
पराचिलन् - पराचिलन्ती / पराचिलती
ण्यत्
पराचेल्यः - पराचेल्या
घञ्
पराचेलः
पराचिलः - पराचिला
क्तिन्
पराचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः