कृदन्तरूपाणि - अनु + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचेलनम्
अनीयर्
अनुचेलनीयः - अनुचेलनीया
ण्वुल्
अनुचेलकः - अनुचेलिका
तुमुँन्
अनुचेलितुम्
तव्य
अनुचेलितव्यः - अनुचेलितव्या
तृच्
अनुचेलिता - अनुचेलित्री
ल्यप्
अनुचिल्य
क्तवतुँ
अनुचिलितवान् - अनुचिलितवती
क्त
अनुचिलितः - अनुचिलिता
शतृँ
अनुचिलन् - अनुचिलन्ती / अनुचिलती
ण्यत्
अनुचेल्यः - अनुचेल्या
घञ्
अनुचेलः
अनुचिलः - अनुचिला
क्तिन्
अनुचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः