कृदन्तरूपाणि - परि + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचेलनम्
अनीयर्
परिचेलनीयः - परिचेलनीया
ण्वुल्
परिचेलकः - परिचेलिका
तुमुँन्
परिचेलितुम्
तव्य
परिचेलितव्यः - परिचेलितव्या
तृच्
परिचेलिता - परिचेलित्री
ल्यप्
परिचिल्य
क्तवतुँ
परिचिलितवान् - परिचिलितवती
क्त
परिचिलितः - परिचिलिता
शतृँ
परिचिलन् - परिचिलन्ती / परिचिलती
ण्यत्
परिचेल्यः - परिचेल्या
घञ्
परिचेलः
परिचिलः - परिचिला
क्तिन्
परिचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः