कृदन्तरूपाणि - सम् + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चेलनम् / संचेलनम्
अनीयर्
सञ्चेलनीयः / संचेलनीयः - सञ्चेलनीया / संचेलनीया
ण्वुल्
सञ्चेलकः / संचेलकः - सञ्चेलिका / संचेलिका
तुमुँन्
सञ्चेलितुम् / संचेलितुम्
तव्य
सञ्चेलितव्यः / संचेलितव्यः - सञ्चेलितव्या / संचेलितव्या
तृच्
सञ्चेलिता / संचेलिता - सञ्चेलित्री / संचेलित्री
ल्यप्
सञ्चिल्य / संचिल्य
क्तवतुँ
सञ्चिलितवान् / संचिलितवान् - सञ्चिलितवती / संचिलितवती
क्त
सञ्चिलितः / संचिलितः - सञ्चिलिता / संचिलिता
शतृँ
सञ्चिलन् / संचिलन् - सञ्चिलन्ती / सञ्चिलती / संचिलन्ती / संचिलती
ण्यत्
सञ्चेल्यः / संचेल्यः - सञ्चेल्या / संचेल्या
घञ्
सञ्चेलः / संचेलः
सञ्चिलः / संचिलः - सञ्चिला / संचिला
क्तिन्
सञ्चिल्तिः / संचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः