कृदन्तरूपाणि - अव + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेलनम्
अनीयर्
अवचेलनीयः - अवचेलनीया
ण्वुल्
अवचेलकः - अवचेलिका
तुमुँन्
अवचेलितुम्
तव्य
अवचेलितव्यः - अवचेलितव्या
तृच्
अवचेलिता - अवचेलित्री
ल्यप्
अवचिल्य
क्तवतुँ
अवचिलितवान् - अवचिलितवती
क्त
अवचिलितः - अवचिलिता
शतृँ
अवचिलन् - अवचिलन्ती / अवचिलती
ण्यत्
अवचेल्यः - अवचेल्या
घञ्
अवचेलः
अवचिलः - अवचिला
क्तिन्
अवचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः