कृदन्तरूपाणि - प्र + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेलनम्
अनीयर्
प्रचेलनीयः - प्रचेलनीया
ण्वुल्
प्रचेलकः - प्रचेलिका
तुमुँन्
प्रचेलितुम्
तव्य
प्रचेलितव्यः - प्रचेलितव्या
तृच्
प्रचेलिता - प्रचेलित्री
ल्यप्
प्रचिल्य
क्तवतुँ
प्रचिलितवान् - प्रचिलितवती
क्त
प्रचिलितः - प्रचिलिता
शतृँ
प्रचिलन् - प्रचिलन्ती / प्रचिलती
ण्यत्
प्रचेल्यः - प्रचेल्या
घञ्
प्रचेलः
प्रचिलः - प्रचिला
क्तिन्
प्रचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः