कृदन्तरूपाणि - अभि + चिल् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेलनम्
अनीयर्
अभिचेलनीयः - अभिचेलनीया
ण्वुल्
अभिचेलकः - अभिचेलिका
तुमुँन्
अभिचेलितुम्
तव्य
अभिचेलितव्यः - अभिचेलितव्या
तृच्
अभिचेलिता - अभिचेलित्री
ल्यप्
अभिचिल्य
क्तवतुँ
अभिचिलितवान् - अभिचिलितवती
क्त
अभिचिलितः - अभिचिलिता
शतृँ
अभिचिलन् - अभिचिलन्ती / अभिचिलती
ण्यत्
अभिचेल्यः - अभिचेल्या
घञ्
अभिचेलः
अभिचिलः - अभिचिला
क्तिन्
अभिचिल्तिः


सनादि प्रत्ययाः

उपसर्गाः