कृदन्तरूपाणि - सु + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षयणम्
अनीयर्
सुक्षयणीयः - सुक्षयणीया
ण्वुल्
सुक्षायकः - सुक्षायिका
तुमुँन्
सुक्षयितुम्
तव्य
सुक्षयितव्यः - सुक्षयितव्या
तृच्
सुक्षयिता - सुक्षयित्री
ल्यप्
सुक्षीय
क्तवतुँ
सुक्षियितवान् - सुक्षियितवती
क्त
सुक्षियितः - सुक्षियिता
शतृँ
सुक्षिण्वन् - सुक्षिण्वती
यत्
सुक्षय्यः / सुक्षेयः - सुक्षय्या / सुक्षेया
अच्
सुक्षयः - सुक्षया
अङ्
सुक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः