कृदन्तरूपाणि - निस् + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्षयणम्
अनीयर्
निष्क्षयणीयः - निष्क्षयणीया
ण्वुल्
निष्क्षायकः - निष्क्षायिका
तुमुँन्
निष्क्षयितुम्
तव्य
निष्क्षयितव्यः - निष्क्षयितव्या
तृच्
निष्क्षयिता - निष्क्षयित्री
ल्यप्
निष्क्षीय
क्तवतुँ
निष्क्षियितवान् - निष्क्षियितवती
क्त
निष्क्षियितः - निष्क्षियिता
शतृँ
निष्क्षिण्वन् - निष्क्षिण्वती
यत्
निष्क्षय्यः / निष्क्षेयः - निष्क्षय्या / निष्क्षेया
अच्
निष्क्षयः - निष्क्षया
अङ्
निष्क्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः