कृदन्तरूपाणि - अधि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिक्षयणम्
अनीयर्
अधिक्षयणीयः - अधिक्षयणीया
ण्वुल्
अधिक्षायकः - अधिक्षायिका
तुमुँन्
अधिक्षयितुम्
तव्य
अधिक्षयितव्यः - अधिक्षयितव्या
तृच्
अधिक्षयिता - अधिक्षयित्री
ल्यप्
अधिक्षीय
क्तवतुँ
अधिक्षियितवान् - अधिक्षियितवती
क्त
अधिक्षियितः - अधिक्षियिता
शतृँ
अधिक्षिण्वन् - अधिक्षिण्वती
यत्
अधिक्षय्यः / अधिक्षेयः - अधिक्षय्या / अधिक्षेया
अच्
अधिक्षयः - अधिक्षया
अङ्
अधिक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः