कृदन्तरूपाणि - नि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षयणम्
अनीयर्
निक्षयणीयः - निक्षयणीया
ण्वुल्
निक्षायकः - निक्षायिका
तुमुँन्
निक्षयितुम्
तव्य
निक्षयितव्यः - निक्षयितव्या
तृच्
निक्षयिता - निक्षयित्री
ल्यप्
निक्षीय
क्तवतुँ
निक्षियितवान् - निक्षियितवती
क्त
निक्षियितः - निक्षियिता
शतृँ
निक्षिण्वन् - निक्षिण्वती
यत्
निक्षय्यः / निक्षेयः - निक्षय्या / निक्षेया
अच्
निक्षयः - निक्षया
अङ्
निक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः