कृदन्तरूपाणि - प्र + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षयणम्
अनीयर्
प्रक्षयणीयः - प्रक्षयणीया
ण्वुल्
प्रक्षायकः - प्रक्षायिका
तुमुँन्
प्रक्षयितुम्
तव्य
प्रक्षयितव्यः - प्रक्षयितव्या
तृच्
प्रक्षयिता - प्रक्षयित्री
ल्यप्
प्रक्षीय
क्तवतुँ
प्रक्षियितवान् - प्रक्षियितवती
क्त
प्रक्षियितः - प्रक्षियिता
शतृँ
प्रक्षिण्वन् - प्रक्षिण्वती
यत्
प्रक्षय्यः / प्रक्षेयः - प्रक्षय्या / प्रक्षेया
अच्
प्रक्षयः - प्रक्षया
अङ्
प्रक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः