कृदन्तरूपाणि - वि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षयणम्
अनीयर्
विक्षयणीयः - विक्षयणीया
ण्वुल्
विक्षायकः - विक्षायिका
तुमुँन्
विक्षयितुम्
तव्य
विक्षयितव्यः - विक्षयितव्या
तृच्
विक्षयिता - विक्षयित्री
ल्यप्
विक्षीय
क्तवतुँ
विक्षियितवान् - विक्षियितवती
क्त
विक्षियितः - विक्षियिता
शतृँ
विक्षिण्वन् - विक्षिण्वती
यत्
विक्षय्यः / विक्षेयः - विक्षय्या / विक्षेया
अच्
विक्षयः - विक्षया
अङ्
विक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः