कृदन्तरूपाणि - परि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षयणम्
अनीयर्
परिक्षयणीयः - परिक्षयणीया
ण्वुल्
परिक्षायकः - परिक्षायिका
तुमुँन्
परिक्षयितुम्
तव्य
परिक्षयितव्यः - परिक्षयितव्या
तृच्
परिक्षयिता - परिक्षयित्री
ल्यप्
परिक्षीय
क्तवतुँ
परिक्षियितवान् - परिक्षियितवती
क्त
परिक्षियितः - परिक्षियिता
शतृँ
परिक्षिण्वन् - परिक्षिण्वती
यत्
परिक्षय्यः / परिक्षेयः - परिक्षय्या / परिक्षेया
अच्
परिक्षयः - परिक्षया
अङ्
परिक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः