कृदन्तरूपाणि - अभि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षयणम्
अनीयर्
अभिक्षयणीयः - अभिक्षयणीया
ण्वुल्
अभिक्षायकः - अभिक्षायिका
तुमुँन्
अभिक्षयितुम्
तव्य
अभिक्षयितव्यः - अभिक्षयितव्या
तृच्
अभिक्षयिता - अभिक्षयित्री
ल्यप्
अभिक्षीय
क्तवतुँ
अभिक्षियितवान् - अभिक्षियितवती
क्त
अभिक्षियितः - अभिक्षियिता
शतृँ
अभिक्षिण्वन् - अभिक्षिण्वती
यत्
अभिक्षय्यः / अभिक्षेयः - अभिक्षय्या / अभिक्षेया
अच्
अभिक्षयः - अभिक्षया
अङ्
अभिक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः