कृदन्तरूपाणि - परा + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षयणम्
अनीयर्
पराक्षयणीयः - पराक्षयणीया
ण्वुल्
पराक्षायकः - पराक्षायिका
तुमुँन्
पराक्षयितुम्
तव्य
पराक्षयितव्यः - पराक्षयितव्या
तृच्
पराक्षयिता - पराक्षयित्री
ल्यप्
पराक्षीय
क्तवतुँ
पराक्षियितवान् - पराक्षियितवती
क्त
पराक्षियितः - पराक्षियिता
शतृँ
पराक्षिण्वन् - पराक्षिण्वती
यत्
पराक्षय्यः / पराक्षेयः - पराक्षय्या / पराक्षेया
अच्
पराक्षयः - पराक्षया
अङ्
पराक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः