कृदन्तरूपाणि - आङ् + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षयणम्
अनीयर्
आक्षयणीयः - आक्षयणीया
ण्वुल्
आक्षायकः - आक्षायिका
तुमुँन्
आक्षयितुम्
तव्य
आक्षयितव्यः - आक्षयितव्या
तृच्
आक्षयिता - आक्षयित्री
ल्यप्
आक्षीय
क्तवतुँ
आक्षियितवान् - आक्षियितवती
क्त
आक्षियितः - आक्षियिता
शतृँ
आक्षिण्वन् - आक्षिण्वती
यत्
आक्षय्यः / आक्षेयः - आक्षय्या / आक्षेया
अच्
आक्षयः - आक्षया
अङ्
आक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः