कृदन्तरूपाणि - अव + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षयणम्
अनीयर्
अवक्षयणीयः - अवक्षयणीया
ण्वुल्
अवक्षायकः - अवक्षायिका
तुमुँन्
अवक्षयितुम्
तव्य
अवक्षयितव्यः - अवक्षयितव्या
तृच्
अवक्षयिता - अवक्षयित्री
ल्यप्
अवक्षीय
क्तवतुँ
अवक्षियितवान् - अवक्षियितवती
क्त
अवक्षियितः - अवक्षियिता
शतृँ
अवक्षिण्वन् - अवक्षिण्वती
यत्
अवक्षय्यः / अवक्षेयः - अवक्षय्या / अवक्षेया
अच्
अवक्षयः - अवक्षया
अङ्
अवक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः