कृदन्तरूपाणि - सम् + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षयणम् / संक्षयणम्
अनीयर्
सङ्क्षयणीयः / संक्षयणीयः - सङ्क्षयणीया / संक्षयणीया
ण्वुल्
सङ्क्षायकः / संक्षायकः - सङ्क्षायिका / संक्षायिका
तुमुँन्
सङ्क्षयितुम् / संक्षयितुम्
तव्य
सङ्क्षयितव्यः / संक्षयितव्यः - सङ्क्षयितव्या / संक्षयितव्या
तृच्
सङ्क्षयिता / संक्षयिता - सङ्क्षयित्री / संक्षयित्री
ल्यप्
सङ्क्षीय / संक्षीय
क्तवतुँ
सङ्क्षियितवान् / संक्षियितवान् - सङ्क्षियितवती / संक्षियितवती
क्त
सङ्क्षियितः / संक्षियितः - सङ्क्षियिता / संक्षियिता
शतृँ
सङ्क्षिण्वन् / संक्षिण्वन् - सङ्क्षिण्वती / संक्षिण्वती
यत्
सङ्क्षय्यः / संक्षय्यः / सङ्क्षेयः / संक्षेयः - सङ्क्षय्या / संक्षय्या / सङ्क्षेया / संक्षेया
अच्
सङ्क्षयः / संक्षयः - सङ्क्षया - संक्षया
अङ्
सङ्क्षिया / संक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः