कृदन्तरूपाणि - अपि + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षयणम्
अनीयर्
अपिक्षयणीयः - अपिक्षयणीया
ण्वुल्
अपिक्षायकः - अपिक्षायिका
तुमुँन्
अपिक्षयितुम्
तव्य
अपिक्षयितव्यः - अपिक्षयितव्या
तृच्
अपिक्षयिता - अपिक्षयित्री
ल्यप्
अपिक्षीय
क्तवतुँ
अपिक्षियितवान् - अपिक्षियितवती
क्त
अपिक्षियितः - अपिक्षियिता
शतृँ
अपिक्षिण्वन् - अपिक्षिण्वती
यत्
अपिक्षय्यः / अपिक्षेयः - अपिक्षय्या / अपिक्षेया
अच्
अपिक्षयः - अपिक्षया
अङ्
अपिक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः