कृदन्तरूपाणि - प्रति + क्षि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षयणम्
अनीयर्
प्रतिक्षयणीयः - प्रतिक्षयणीया
ण्वुल्
प्रतिक्षायकः - प्रतिक्षायिका
तुमुँन्
प्रतिक्षयितुम्
तव्य
प्रतिक्षयितव्यः - प्रतिक्षयितव्या
तृच्
प्रतिक्षयिता - प्रतिक्षयित्री
ल्यप्
प्रतिक्षीय
क्तवतुँ
प्रतिक्षियितवान् - प्रतिक्षियितवती
क्त
प्रतिक्षियितः - प्रतिक्षियिता
शतृँ
प्रतिक्षिण्वन् - प्रतिक्षिण्वती
यत्
प्रतिक्षय्यः / प्रतिक्षेयः - प्रतिक्षय्या / प्रतिक्षेया
अच्
प्रतिक्षयः - प्रतिक्षया
अङ्
प्रतिक्षिया


सनादि प्रत्ययाः

उपसर्गाः


अन्याः