कृदन्तरूपाणि - प्रति + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचन्दनम्
अनीयर्
प्रतिचन्दनीयः - प्रतिचन्दनीया
ण्वुल्
प्रतिचन्दकः - प्रतिचन्दिका
तुमुँन्
प्रतिचन्दयितुम्
तव्य
प्रतिचन्दयितव्यः - प्रतिचन्दयितव्या
तृच्
प्रतिचन्दयिता - प्रतिचन्दयित्री
ल्यप्
प्रतिचन्द्य
क्तवतुँ
प्रतिचन्दितवान् - प्रतिचन्दितवती
क्त
प्रतिचन्दितः - प्रतिचन्दिता
शतृँ
प्रतिचन्दयन् - प्रतिचन्दयन्ती
शानच्
प्रतिचन्दयमानः - प्रतिचन्दयमाना
यत्
प्रतिचन्द्यः - प्रतिचन्द्या
अच्
प्रतिचन्दः - प्रतिचन्दा
युच्
प्रतिचन्दना


सनादि प्रत्ययाः

उपसर्गाः