कृदन्तरूपाणि - अभि + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचन्दनम्
अनीयर्
अभिचन्दनीयः - अभिचन्दनीया
ण्वुल्
अभिचन्दकः - अभिचन्दिका
तुमुँन्
अभिचन्दयितुम्
तव्य
अभिचन्दयितव्यः - अभिचन्दयितव्या
तृच्
अभिचन्दयिता - अभिचन्दयित्री
ल्यप्
अभिचन्द्य
क्तवतुँ
अभिचन्दितवान् - अभिचन्दितवती
क्त
अभिचन्दितः - अभिचन्दिता
शतृँ
अभिचन्दयन् - अभिचन्दयन्ती
शानच्
अभिचन्दयमानः - अभिचन्दयमाना
यत्
अभिचन्द्यः - अभिचन्द्या
अच्
अभिचन्दः - अभिचन्दा
युच्
अभिचन्दना


सनादि प्रत्ययाः

उपसर्गाः