कृदन्तरूपाणि - अव + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचन्दनम्
अनीयर्
अवचन्दनीयः - अवचन्दनीया
ण्वुल्
अवचन्दकः - अवचन्दिका
तुमुँन्
अवचन्दयितुम्
तव्य
अवचन्दयितव्यः - अवचन्दयितव्या
तृच्
अवचन्दयिता - अवचन्दयित्री
ल्यप्
अवचन्द्य
क्तवतुँ
अवचन्दितवान् - अवचन्दितवती
क्त
अवचन्दितः - अवचन्दिता
शतृँ
अवचन्दयन् - अवचन्दयन्ती
शानच्
अवचन्दयमानः - अवचन्दयमाना
यत्
अवचन्द्यः - अवचन्द्या
अच्
अवचन्दः - अवचन्दा
युच्
अवचन्दना


सनादि प्रत्ययाः

उपसर्गाः