कृदन्तरूपाणि - अपि + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचन्दनम्
अनीयर्
अपिचन्दनीयः - अपिचन्दनीया
ण्वुल्
अपिचन्दकः - अपिचन्दिका
तुमुँन्
अपिचन्दयितुम्
तव्य
अपिचन्दयितव्यः - अपिचन्दयितव्या
तृच्
अपिचन्दयिता - अपिचन्दयित्री
ल्यप्
अपिचन्द्य
क्तवतुँ
अपिचन्दितवान् - अपिचन्दितवती
क्त
अपिचन्दितः - अपिचन्दिता
शतृँ
अपिचन्दयन् - अपिचन्दयन्ती
शानच्
अपिचन्दयमानः - अपिचन्दयमाना
यत्
अपिचन्द्यः - अपिचन्द्या
अच्
अपिचन्दः - अपिचन्दा
युच्
अपिचन्दना


सनादि प्रत्ययाः

उपसर्गाः