कृदन्तरूपाणि - सम् + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चन्दनम् / संचन्दनम्
अनीयर्
सञ्चन्दनीयः / संचन्दनीयः - सञ्चन्दनीया / संचन्दनीया
ण्वुल्
सञ्चन्दकः / संचन्दकः - सञ्चन्दिका / संचन्दिका
तुमुँन्
सञ्चन्दयितुम् / संचन्दयितुम्
तव्य
सञ्चन्दयितव्यः / संचन्दयितव्यः - सञ्चन्दयितव्या / संचन्दयितव्या
तृच्
सञ्चन्दयिता / संचन्दयिता - सञ्चन्दयित्री / संचन्दयित्री
ल्यप्
सञ्चन्द्य / संचन्द्य
क्तवतुँ
सञ्चन्दितवान् / संचन्दितवान् - सञ्चन्दितवती / संचन्दितवती
क्त
सञ्चन्दितः / संचन्दितः - सञ्चन्दिता / संचन्दिता
शतृँ
सञ्चन्दयन् / संचन्दयन् - सञ्चन्दयन्ती / संचन्दयन्ती
शानच्
सञ्चन्दयमानः / संचन्दयमानः - सञ्चन्दयमाना / संचन्दयमाना
यत्
सञ्चन्द्यः / संचन्द्यः - सञ्चन्द्या / संचन्द्या
अच्
सञ्चन्दः / संचन्दः - सञ्चन्दा - संचन्दा
युच्
सञ्चन्दना / संचन्दना


सनादि प्रत्ययाः

उपसर्गाः