कृदन्तरूपाणि - अनु + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचन्दनम्
अनीयर्
अनुचन्दनीयः - अनुचन्दनीया
ण्वुल्
अनुचन्दकः - अनुचन्दिका
तुमुँन्
अनुचन्दयितुम्
तव्य
अनुचन्दयितव्यः - अनुचन्दयितव्या
तृच्
अनुचन्दयिता - अनुचन्दयित्री
ल्यप्
अनुचन्द्य
क्तवतुँ
अनुचन्दितवान् - अनुचन्दितवती
क्त
अनुचन्दितः - अनुचन्दिता
शतृँ
अनुचन्दयन् - अनुचन्दयन्ती
शानच्
अनुचन्दयमानः - अनुचन्दयमाना
यत्
अनुचन्द्यः - अनुचन्द्या
अच्
अनुचन्दः - अनुचन्दा
युच्
अनुचन्दना


सनादि प्रत्ययाः

उपसर्गाः