कृदन्तरूपाणि - अनु + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचन्दनम्
अनीयर्
अनुचन्दनीयः - अनुचन्दनीया
ण्वुल्
अनुचन्दकः - अनुचन्दिका
तुमुँन्
अनुचन्दितुम्
तव्य
अनुचन्दितव्यः - अनुचन्दितव्या
तृच्
अनुचन्दिता - अनुचन्दित्री
ल्यप्
अनुचन्द्य
क्तवतुँ
अनुचन्दितवान् - अनुचन्दितवती
क्त
अनुचन्दितः - अनुचन्दिता
शतृँ
अनुचन्दन् - अनुचन्दन्ती
ण्यत्
अनुचन्द्यः - अनुचन्द्या
अच्
अनुचन्दः - अनुचन्दा
घञ्
अनुचन्दः
अनुचन्दा


सनादि प्रत्ययाः

उपसर्गाः