कृदन्तरूपाणि - निस् + चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चन्दनम्
अनीयर्
निश्चन्दनीयः - निश्चन्दनीया
ण्वुल्
निश्चन्दकः - निश्चन्दिका
तुमुँन्
निश्चन्दयितुम्
तव्य
निश्चन्दयितव्यः - निश्चन्दयितव्या
तृच्
निश्चन्दयिता - निश्चन्दयित्री
ल्यप्
निश्चन्द्य
क्तवतुँ
निश्चन्दितवान् - निश्चन्दितवती
क्त
निश्चन्दितः - निश्चन्दिता
शतृँ
निश्चन्दयन् - निश्चन्दयन्ती
शानच्
निश्चन्दयमानः - निश्चन्दयमाना
यत्
निश्चन्द्यः - निश्चन्द्या
अच्
निश्चन्दः - निश्चन्दा
युच्
निश्चन्दना


सनादि प्रत्ययाः

उपसर्गाः